395px

Govindam

Rasa

Govindam

From the hymns of Lord Brahma
(ancient sanskrit prayer)

Govindam adi-purusam tam aham bhajami

Venum kvanantam aravinda-dalayataksam
Barhavatamsam asitambuda-sundarangam
Kandarpa-koti-kamaniya-visesa-sobham

Govindam adi-purusam tam aham bhajami

Angani yasya sakalendriya-vrtti-manti
Pasyanti panti kalyanti ciram jaganti
Ananda-cinmaya-sad-ujjvala-vigrahasya

Govindam adi-purusam tam aham bhajami

Govindam

De los himnos del Señor Brahma
(antigua oración sánscrito)

Govindam adi-purusam tam aham bhajami

Venum kvanantam aravinda-dalayataksam
Barhavatamsam asitambuda-sundarangam
Kandarpa-koti-kamaniya-visesa-sobham

Govindam adi-purusam tam aham bhajami

Angani yasya sakalendriya-vrtti-manti
Pasyanti panti kalyanti ciram jaganti
Ananda-cinmaya-sad-ujjvala-vigrahasya

Govindam adi-purusam tam aham bhajami

Escrita por: